Shani Mantra

॥ शनैश्चरस्तोत्रम् ॥

॥ विनियोग ॥

श्रीगणेशाय नमः॥

अस्य श्रीशनैश्चरस्तोत्रस्य। दशरथ ऋषिः॥ शनैश्चरो देवता। त्रिष्टुप् छन्दः॥

शनैश्चरप्रीत्यर्थ जपे विनियोगः॥

॥ दशरथ उवाच ॥

कोणोऽन्तको रौद्रयमोऽथ बभ्रुः कृष्णः शनिः पिंगलमन्दसौरिः। नित्यं स्मृतो यो हरते च पीडां तस्मै नमः श्रीरविनन्दनाय॥1॥

सुरासुराः किंपुरुषोरगेन्द्रा गन्धर्वविद्याधरपन्नगाश्च। पीड्यन्ति सर्वे विषमस्थितेन तस्मै नमः श्रीरविनन्दनाय॥2॥

नरा नरेन्द्राः पशवो मृगेन्द्रा वन्याश्च ये कीटपतंगभृङ्गाः। पीड्यन्ति सर्वे विषमस्थितेन तस्मै नमः श्रीरविनन्दनाय॥3॥

देशाश्च दुर्गाणि वनानि यत्र सेनानिवेशाः पुरपत्तनानि। पीड्यन्ति सर्वे विषमस्थितेन तस्मै नमः श्रीरविनन्दनाय॥4॥

तिलैर्यवैर्माषगुडान्नदानैर्लोहेन नीलाम्बरदानतो वा। प्रीणाति मन्त्रैर्निजवासरे च तस्मै नमः श्रीरविनन्दनाय॥5॥

प्रयागकूले यमुनातटे च सरस्वतीपुण्यजले गुहायाम्। यो योगिनां ध्यानगतोऽपि सूक्ष्मस्तस्मै नमः श्रीरविनन्दनाय॥6॥

अन्यप्रदेशात्स्वगृहं प्रविष्टस्तदीयवारे स नरः सुखी स्यात्। गृहाद् गतो यो न पुनः प्रयाति तस्मै नमः श्रीरविनन्दनाय॥7॥

स्रष्टा स्वयंभूर्भुवनत्रयस्य त्राता हरीशो हरते पिनाकी। एकस्त्रिधा ऋग्यजुःसाममूर्तिस्तस्मै नमः श्रीरविनन्दनाय॥8॥

शन्यष्टकं यः प्रयतः प्रभाते नित्यं सुपुत्रैः पशुबान्धवैश्च। पठेत्तु सौख्यं भुवि भोगयुक्तः प्राप्नोति निर्वाणपदं तदन्ते॥9॥

कोणस्थः पिङ्गलो बभ्रुः कृष्णो रौद्रोऽन्तको यमः। सौरिः शनैश्चरो मन्दः पिप्पलादेन संस्तुतः॥10॥

एतानि दश नामानि प्रातरुत्थाय यः पठेत्। शनैश्चरकृता पीडा न कदाचिद्भविष्यति॥11॥

॥ इति श्रीब्रह्माण्डपुराणे श्रीशनैश्चरस्तोत्रं सम्पूर्णम् ॥

पञ्चदेवता स्तोत्रम् - Panchadevata Stotram

गणेशविष्णुसूर्येशदुर्गाख्यं देवपञ्चकम् ॥ वन्दे विशुद्धमनसा जनसायुज्यदायकम् ॥१॥ एकरूपान् भिन्नमूर्तीन् पञ्चदेवान्नमस्कृतान् ॥ वन्दे विशुद्धभावेनेशाम्बेनैकरदाच्युतान् ॥२॥ कल्याणदायिनो देवान्नमस्कार्यान्महौजसः ॥ विष्णुशम्भुशिवासूर्यगणेशाख्यान्नमाम्यहम् ॥३॥ एकात्मनो भिन्नरूपान् लोकरक्षणतत्परान् ॥ शिवविष्णुशिवासूर्यहेरम्बान् प्रणमाम्यहम् ॥४॥ दिव्यरूपानेकरूपान्नानारूपान्नमस्कृतान् ॥ शिवाशङ्करहेरम्बविष्णुसूर्यान्नमाम्यहम् ॥५॥ नित्यानानन्दसन्दोहदायिनो दीनपालकान् ॥ शिवाच्युतगणेशेन दुर्गाख्यान् नौम्यहं सुरान् ॥६॥ कमनीयतनून्देवान् सेवावश्यान् कृपावतः ॥ शङ्करेण शिवाविष्णुगणेशाख्यान्नमाम्यहम् ॥७॥ सूर्यविष्णुशिवाशंभुविघ्नराजाभिधान्सुरान् ॥ एकरूपान् सदा वन्दे सुखसन्दोहसिद्धये ॥८॥ हरौ हरे तीक्ष्णकरे गणेशे शक्तौ न भेदो जगदादिहेतुषु ॥ अधः पतन्त्येषु भिदां दधाना भाषान्त एवंयतयोऽच्युताश्रमाः ॥९॥

इति श्रीमदच्युताश्रमविरचितं पञ्चदेवतास्तोत्रं संपूर्णम् ॥